Lakshmi Namavaii Stotram in Hindi PDF

॥ श्रीलक्ष्मीनामावलीस्तोत्रम् ॥ ब्राह्मी नारायणी श्रीश्चाक्षरी मुक्तानिता रमा । ब्रह्म्प्रिया च कमला हरिप्रिया च माणिकी ॥ १॥ राधा लक्ष्मीः पराविद्या रमा श्रीः च नारायणी । विद्या सरस्वती माता वैष्णवी पद्मिनि सती ॥ २॥ पद्मा च पद्मजा चाब्धिपुत्री रम्भा च राधिका । भूर्लीला सुखदालक्ष्मीः हरिणी माधवीश्वरि ॥ ३॥ गौरी कार्ष्णी कृष्णनारायणी स्वाहा स्वधा रतिः । सम्पत्स्मृध्दिर्वासुदेवी … Read more

श्री लक्ष्मीनामावली स्तोत्रम्

॥ श्रीलक्ष्मीनामावलीस्तोत्रम् ॥ ब्राह्मी नारायणी श्रीश्चाक्षरी मुक्तानिता रमा । ब्रह्म्प्रिया च कमला हरिप्रिया च माणिकी ॥ १॥ राधा लक्ष्मीः पराविद्या रमा श्रीः च नारायणी । विद्या सरस्वती माता वैष्णवी पद्मिनि सती ॥ २॥ पद्मा च पद्मजा चाब्धिपुत्री रम्भा च राधिका । भूर्लीला सुखदालक्ष्मीः हरिणी माधवीश्वरि ॥ ३॥ गौरी कार्ष्णी कृष्णनारायणी स्वाहा स्वधा रतिः । सम्पत्स्मृध्दिर्वासुदेवी … Read more

कनकधारास्तोत्रम्

कनकधारास्तोत्रम् अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् । अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गळदेवतायाः ॥ १॥ मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि । माला दृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरसम्भवायाः ॥ २॥ आमीलिताक्षमधिगम्य मुदा मुकुन्दं आनन्दकन्दमनिमेषमनङ्गतन्त्रम् । आकेकरस्थितकनीनिकपक्ष्मनेत्रं भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥ ३॥ बाह्वन्तरे मधुजितः श्रितकौस्तुभे या हारावलीव हरिनीलमयी विभाति । कामप्रदा भगवतोऽपि कटाक्षमाला कल्याणमावहतु … Read more

Kanakadhara Stotram in Hindi PDF

कनकधारास्तोत्रम् अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् । अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गळदेवतायाः ॥ १॥ मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि । माला दृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरसम्भवायाः ॥ २॥ आमीलिताक्षमधिगम्य मुदा मुकुन्दं आनन्दकन्दमनिमेषमनङ्गतन्त्रम् । आकेकरस्थितकनीनिकपक्ष्मनेत्रं भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥ ३॥ बाह्वन्तरे मधुजितः श्रितकौस्तुभे या हारावलीव हरिनीलमयी विभाति । कामप्रदा भगवतोऽपि कटाक्षमाला कल्याणमावहतु … Read more

महालक्ष्मीस्तुतिः

॥ महालक्ष्मीस्तुतिः ॥ आदिलक्ष्मि नमस्तेऽस्तु परब्रह्मस्वरूपिणि । यशो देहि धनं देहि सर्वकामांश्च देहि मे ॥ १॥ सन्तानलक्ष्मि नमस्तेऽस्तु पुत्रपौत्रप्रदायिनि । सन्तानलक्ष्मि वन्देऽहं पुत्रान् देहि धनं देहि सर्वकामांश्च देहि मे ॥ २॥ विद्यालक्ष्मि नमस्तेऽस्तु ब्रह्मविद्यास्वरूपिणि । विद्यां देहि कलां देहि सर्वकामांश्च देहि मे ॥ ३॥ धनलक्ष्मि नमस्तेऽस्तु सर्वदारिद्र्यनाशिनि । धनं देहि श्रियं देहि सर्वकामांश्च देहि मे … Read more

Mahalakshmi Stuti in Hindi PDF

॥ महालक्ष्मीस्तुतिः ॥ आदिलक्ष्मि नमस्तेऽस्तु परब्रह्मस्वरूपिणि । यशो देहि धनं देहि सर्वकामांश्च देहि मे ॥ १॥ सन्तानलक्ष्मि नमस्तेऽस्तु पुत्रपौत्रप्रदायिनि । सन्तानलक्ष्मि वन्देऽहं पुत्रान् देहि धनं देहि सर्वकामांश्च देहि मे ॥ २॥ विद्यालक्ष्मि नमस्तेऽस्तु ब्रह्मविद्यास्वरूपिणि । विद्यां देहि कलां देहि सर्वकामांश्च देहि मे ॥ ३॥ धनलक्ष्मि नमस्तेऽस्तु सर्वदारिद्र्यनाशिनि । धनं देहि श्रियं देहि सर्वकामांश्च देहि मे … Read more

श्री लक्ष्मी द्वादशनाम स्तोत्रम्

श्री लक्ष्मी द्वादशनाम स्तोत्रम् श्रीदेवी प्रथमं नाम द्वितीयं अमृतोद्भवा । तृतीयं कमला प्रोक्ता चतुर्थं चन्द्रशोभना ॥ १॥ पञ्चमं विष्णुपत्नी च षष्ठं श्रीवैष्णवी तथा । सप्तमन्तु वरारोहा अष्टमं हरिवल्लभा ॥ २॥ नवमं शार्ङ्गिणी प्रोक्ता दशमं देवदेविका । एकादशं महलक्ष्मीः द्वादशं लोकसुन्दरी ॥ ३॥ श्रीः पद्मा कमला मुकुन्दमहिषी लक्ष्मी त्रिलोकेश्वरी मा क्षीराब्धिसुता विरिञ्चिजननी विद्या सरोजासना । सर्वाभीष्टफलप्रदेति … Read more

श्रीभद्रलक्ष्मीस्तवं

श्रीभद्रलक्ष्मीस्तवं श्रीदेवी प्रथमं नाम द्वितीयं अमृतोद्भवा । तृतीयं कमला प्रोक्ता चतुर्थं चन्द्रशोभना ॥ १॥ पञ्चमं विष्णुपत्नी च षष्ठं श्रीवैष्णवी तथा । सप्तमन्तु वरारोहा अष्टमं हरिवल्लभा ॥ २॥ नवमं शार्ङ्गिणी प्रोक्ता दशमं देवदेविका । एकादशं महलक्ष्मीः द्वादशं लोकसुन्दरी ॥ ३॥ श्रीः पद्मा कमला मुकुन्दमहिषी लक्ष्मी त्रिलोकेश्वरी मा क्षीराब्धिसुता विरिञ्चिजननी विद्या सरोजासना । सर्वाभीष्टफलप्रदेति सततं नामानि ये … Read more

Shri Lakshmi Dwadash Naam Stotram in Hindi PDF

श्री लक्ष्मी द्वादशनाम स्तोत्रम् श्रीदेवी प्रथमं नाम द्वितीयं अमृतोद्भवा । तृतीयं कमला प्रोक्ता चतुर्थं चन्द्रशोभना ॥ १॥ पञ्चमं विष्णुपत्नी च षष्ठं श्रीवैष्णवी तथा । सप्तमन्तु वरारोहा अष्टमं हरिवल्लभा ॥ २॥ नवमं शार्ङ्गिणी प्रोक्ता दशमं देवदेविका । एकादशं महलक्ष्मीः द्वादशं लोकसुन्दरी ॥ ३॥ श्रीः पद्मा कमला मुकुन्दमहिषी लक्ष्मी त्रिलोकेश्वरी मा क्षीराब्धिसुता विरिञ्चिजननी विद्या सरोजासना । सर्वाभीष्टफलप्रदेति … Read more

AshtaLaxmi Stotra in Hindi PDF

॥ आदिलक्ष्मी ॥ सुमनसवन्दित सुन्दरि माधवि चन्द्र सहोदरि हेममये । मुनिगणमण्डित मोक्षप्रदायिनि मञ्जुळभाषिणि वेदनुते ॥ पङ्कजवासिनि देवसुपूजित सद्गुणवर्षिणि शान्तियुते । जयजय हे मधुसूदन कामिनि आदिलक्ष्मि सदा पालय माम् ॥ १॥ ॥ धान्यलक्ष्मी ॥ अहिकलि कल्मषनाशिनि कामिनि वैदिकरूपिणि वेदमये । क्षीरसमुद्भव मङ्गलरूपिणि मन्त्रनिवासिनि मन्त्रनुते ॥ मङ्गलदायिनि अम्बुजवासिनि देवगणाश्रित पादयुते । जयजय हे मधुसूदन कामिनि धान्यलक्ष्मि सदा … Read more