अष्टलक्ष्मीस्तोत्रम्

॥ आदिलक्ष्मी ॥ सुमनसवन्दित सुन्दरि माधवि चन्द्र सहोदरि हेममये । मुनिगणमण्डित मोक्षप्रदायिनि मञ्जुळभाषिणि वेदनुते ॥ पङ्कजवासिनि देवसुपूजित सद्गुणवर्षिणि शान्तियुते । जयजय हे मधुसूदन कामिनि आदिलक्ष्मि सदा पालय माम् ॥ १॥ ॥ धान्यलक्ष्मी ॥ अहिकलि कल्मषनाशिनि कामिनि वैदिकरूपिणि वेदमये । क्षीरसमुद्भव मङ्गलरूपिणि मन्त्रनिवासिनि मन्त्रनुते ॥ मङ्गलदायिनि अम्बुजवासिनि देवगणाश्रित पादयुते । जयजय हे मधुसूदन कामिनि धान्यलक्ष्मि सदा … Read more

श्री महालक्ष्मी स्तोत्रम्

ॐ श्रीरूपायै च विद्महे । शुभदायै च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् ॥ श्रींबीजपूजिते देवि हरिवक्षस्थलालये । सर्वसौमङ्गलाधात्रि महालक्ष्मि नमोस्तु ते ॥ १॥ विद्यालक्ष्मि सुधासारे ज्ञानलक्ष्मि वसुप्रदे । भद्रे लक्ष्मि नमस्तुभ्यं मोक्षलक्ष्मि प्रसीद मे ॥ २॥ सर्वलक्षणलक्षण्ये सौमङ्गल्यसुविग्रहे । स्वस्तिवाक् श्रीः शुचीरूपे शान्तिरूपे सुखास्पदे ॥ ३॥ अष्टैश्वर्यप्रदे लक्ष्मि अष्टलक्ष्मि सुपूजिते । नित्यैश्वर्यवरे लक्ष्मि नित्यानन्दस्वरूपिणि ॥ … Read more

Shri Mahalakshmi Stotram in Hindi PDF

ॐ श्रीरूपायै च विद्महे । शुभदायै च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् ॥ श्रींबीजपूजिते देवि हरिवक्षस्थलालये । सर्वसौमङ्गलाधात्रि महालक्ष्मि नमोस्तु ते ॥ १॥ विद्यालक्ष्मि सुधासारे ज्ञानलक्ष्मि वसुप्रदे । भद्रे लक्ष्मि नमस्तुभ्यं मोक्षलक्ष्मि प्रसीद मे ॥ २॥ सर्वलक्षणलक्षण्ये सौमङ्गल्यसुविग्रहे । स्वस्तिवाक् श्रीः शुचीरूपे शान्तिरूपे सुखास्पदे ॥ ३॥ अष्टैश्वर्यप्रदे लक्ष्मि अष्टलक्ष्मि सुपूजिते । नित्यैश्वर्यवरे लक्ष्मि नित्यानन्दस्वरूपिणि ॥ … Read more

Laxmi Path

हरिः ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्र​जाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१॥  तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥२॥  अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् । श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥३॥  कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् । पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥४॥  प्रभासां यशसा लोके देवजुष्टामुदाराम् । पद्मिनीमीं शरणमहं … Read more

श्री सूक्त

॥वैभव प्रदाता श्री सूक्त॥ हरिः ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्र​जाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१॥  तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥२॥  अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् । श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥३॥  कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् । पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥४॥  प्रभासां यशसा लोके … Read more

Shree Suktam Stotra in Hindi PDF

॥वैभव प्रदाता श्री सूक्त॥ हरिः ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्र​जाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१॥  तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥२॥  अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् । श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥३॥  कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् । पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥४॥  प्रभासां यशसा लोके … Read more

Shree Suktam Stotra in English PDF

Shree Suktam Hari om hirannya-varnnaam harinniim suvarnna-rajata-srajaam | Candraam hirannmayiim lakssmiim jaatavedo ma aavaha ||1||  Taam ma aavaha jaatavedo lakssmiim-anapagaaminiim | Yasyaam hirannyam vindeyam gaam-ashvam purussaan-aham ||2||  Ashva-puurvaam ratha-madhyaam hastinaada-prabodhiniim | Shriyam deviim-upahvaye shriirmaa devii jussataam ||3||  Kaam so-smitaam hirannya-praakaaraam-aardraam jvalantiim trptaam tarpayantiim | Padme sthitaam padma-varnnaam taam-iho[a-u]pahvaye shriyam ||4||  Candraam prabhaasaam yashasaa jvalantiim shriyam … Read more

Mahalakshmi Ashtakam Stotra in English PDF

Mahalakshmi Ashtakam: Namastesyu mahamaye shreepithe surpujite| Shankh chakra gadahaste Mahalaxmi namostute|| Namaste garudarudhe kolhasur bhayankari| Sarv paaphare devi Mahalaxmi namostute|| Sarvagy sarv varde sarvdusht bhayankari| Sarvdukhhare devi Mahalaxmi namostute|| Siddhivriddhiprade devi bhakti, mukti pradayni| Mantr-murte sada devi Mahalaxmi namostute|| Adhant rahite devi aadhyashakti maheshvari| Yogje yogsambhute Mahalaxmi namostute | Sthul sukshm maharaudre mahashakti mahodare| Mahapaaphare … Read more

Mahalakshmi Ashtakam Stotra in Hindi PDF

Mahalakshmi Ashtakam Stotra in Hindi महालक्ष्मि अष्टकं: नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते । शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥१॥ नमस्ते गरुडारूढे कोलासुरभयंकरि । सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते ॥२॥ सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरि । सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ॥३॥ सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि । मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते ॥४॥ आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि । योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते ॥५॥ स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे । … Read more

महालक्ष्मी अष्टकम

महालक्ष्मि अष्टकं: नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते । शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥१॥ नमस्ते गरुडारूढे कोलासुरभयंकरि । सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते ॥२॥ सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरि । सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ॥३॥ सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि । मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते ॥४॥ आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि । योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते ॥५॥ स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे । महापापहरे देवि महालक्ष्मि नमोऽस्तुते ॥६॥ … Read more