Mahalakshmi Ashtakam Stotra in Hindi PDF

Mahalakshmi Ashtakam Stotra in Hindi

महालक्ष्मि अष्टकं:

नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।
शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥१॥

नमस्ते गरुडारूढे कोलासुरभयंकरि ।
सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते ॥२॥

सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरि ।
सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ॥३॥

सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि ।
मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते ॥४॥

आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि ।
योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते ॥५॥

स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे ।
महापापहरे देवि महालक्ष्मि नमोऽस्तुते ॥६॥

पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि ।
परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥७॥

श्वेताम्बरधरे देवि नानालङ्कारभूषिते ।
जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥८॥

महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः ।
सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥९॥

एककाले पठेन्नित्यं महापापविनाशनम् ।
द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ॥१०॥

त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम् ।
महालक्ष्मिर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥११॥

According to Hindu Mythology chanting of Mahalakshmi Ashtakam regularly is the most powerful way to please Goddess Mahalaxmi and get her blessing.

How to chant Mahalakshmi Ashtakam
To get the best result you should chant Mahalakshmi Ashtakam early morning after taking bath and in front of Goddess lakshmi Idol or picture. You should first understand the Mahalakshmi Ashtakam meaning in hindi to maximize its effect.

Benefits of Mahalakshmi Ashtakam
Regular chanting of Mahalakshmi Ashtakam gives peace of mind and keeps away all the evil from your life and makes you healthy, wealthy and prosperous.

Mahalakshmi Ashtakam Image:

Mahalakshmi Ashtakam in Tamil/Telgu/Gujrati/Marathi/English
Use Google Translator to get Mahalakshmi Ashtakam in language of your choice.

Download Mahalakshmi Ashtakam
By clicking below you can Free Download Mahalakshmi Ashtakam in PDF format or also can Print it.

Visited 9,561 times, 2 visit(s) today